Parent:: [[Pali|Pāli]] Related:: [[Pali Vocabulary|Pāli Vocabulary]] # Pāli Excerpts (For Recitation and Contemplation) | From [[Suttas]] > [!tip] For the purpose of learning [[Pali Vocabulary|Pāli Vocabulary]] ## Essence of Dhamma — For Contemplation and Penetration #dhamma/golden-nugget ![[SN56.11 Dhammacakkappavattanasutta#^yam-kinci-samudaya]] ![[Tilakkhana#^khayatthena-anicca]] ![[Mannati#^yena-yena-mannati]] ![[DN16 Mahāparinibbānasutta#^anicca-vata-sankhara]] ![[AN7.61 Pacalāyamānasutta#^nothing-worth-insisting-on]] ### 7 Qualities ![[Dhamma/Suttas/SN/SN22.21 Ānandasutta.md#^nirodha-7-qualities]] ### Paticca-samuppada ![[MN115 Bahudhātukasutta#^imasmim-sati]] ### 5 Aggregates ![[SN22.95 Pheṇapiṇḍūpamasutta#^similes-sutta]] ### Meditation ![[AN9.36 Jhānasutta#^etam-santam]] ### How Senses & Vinnana works ![[MN18 Madhupiṇḍikasutta#^papanca-sanna-sankha]] ## What does Buddha teach? ![[Dhp - 14. Buddhavagga#^sabba-papassa]] ![[MN21 Kakacūpamasutta#^lasting-wellfare-and-happiness]] > [!NOTE] In Mahāsuññatasutta ([MN122](https://suttacentral.net/mn122/en/sujato)) > _Idhānanda, satthā sāvakānaṁ dhammaṁ deseti **anukampako hitesī anukampaṁ upādāya**:_ > It’s when the Teacher teaches the Dhamma **out of kindness and compassion**: ![[MN13 Mahādukkhakkhandhasutta#^unique-teaching|MN13]] ![[SN22.2 Devadahasutta#^adinava]] ## Sentimental Remarks ![[DN16 Mahāparinibbānasutta#^enough-ananda]] ![[DN16 Mahāparinibbānasutta#^last-words-appamadena-sampadetha]] ## Other subjects ### On Kamma (Deeds) ![[MN135 Cūḷakammavibhaṅgasutta#^kamma-makes-the-difference]] ### Achieving the Ultimate goal :) ![[AN6.55 Soṇasutta#^reaching-arahat]] ![[DN16 Mahāparinibbānasutta#^8d5174]] ### [[Gatha|Gāthā]] by the Buddha #gatha ![[MN75 Māgaṇḍiyasutta#^nibbana-parama-sukha]] ### Summaries of the path ![[MN75 Māgaṇḍiyasutta#^upadana-nirodha]] ### Practice > [!NOTE] In Satipaṭṭhānasutta ([MN10](https://suttacentral.net/mn10/en/sujato)) > _Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, **vineyya loke abhijjhādomanassaṁ**;_ > > It’s when a mendicant meditates by observing an aspect of the body—keen, aware, and mindful, **rid of desire and aversion for the world**. > [!NOTE] In Mahāsuññatasutta ([MN122](https://suttacentral.net/mn122/en/sujato)) > _cittaṁ **pakkhandati pasīdati santiṭṭhati vimuccati**._ > their mind is **eager, confident, settled, and decided**.