Parent:: [[Pali|Pāli]]
Related:: [[Pali Vocabulary|Pāli Vocabulary]]
# Pāli Excerpts (For Recitation and Contemplation) | From [[Suttas]]
> [!tip] For the purpose of learning [[Pali Vocabulary|Pāli Vocabulary]]
## Essence of Dhamma — For Contemplation and Penetration
#dhamma/golden-nugget
![[SN56.11 Dhammacakkappavattanasutta#^yam-kinci-samudaya]]
![[Tilakkhana#^khayatthena-anicca]]
![[Mannati#^yena-yena-mannati]]
![[DN16 Mahāparinibbānasutta#^anicca-vata-sankhara]]
![[AN7.61 Pacalāyamānasutta#^nothing-worth-insisting-on]]
### 7 Qualities
![[Dhamma/Suttas/SN/SN22.21 Ānandasutta.md#^nirodha-7-qualities]]
### Paticca-samuppada
![[MN115 Bahudhātukasutta#^imasmim-sati]]
### 5 Aggregates
![[SN22.95 Pheṇapiṇḍūpamasutta#^similes-sutta]]
### Meditation
![[AN9.36 Jhānasutta#^etam-santam]]
### How Senses & Vinnana works
![[MN18 Madhupiṇḍikasutta#^papanca-sanna-sankha]]
## What does Buddha teach?
![[Dhp - 14. Buddhavagga#^sabba-papassa]]
![[MN21 Kakacūpamasutta#^lasting-wellfare-and-happiness]]
> [!NOTE] In Mahāsuññatasutta ([MN122](https://suttacentral.net/mn122/en/sujato))
> _Idhānanda, satthā sāvakānaṁ dhammaṁ deseti **anukampako hitesī anukampaṁ upādāya**:_
> It’s when the Teacher teaches the Dhamma **out of kindness and compassion**:
![[MN13 Mahādukkhakkhandhasutta#^unique-teaching|MN13]]
![[SN22.2 Devadahasutta#^adinava]]
## Sentimental Remarks
![[DN16 Mahāparinibbānasutta#^enough-ananda]]
![[DN16 Mahāparinibbānasutta#^last-words-appamadena-sampadetha]]
## Other subjects
### On Kamma (Deeds)
![[MN135 Cūḷakammavibhaṅgasutta#^kamma-makes-the-difference]]
### Achieving the Ultimate goal :)
![[AN6.55 Soṇasutta#^reaching-arahat]]
![[DN16 Mahāparinibbānasutta#^8d5174]]
### [[Gatha|Gāthā]] by the Buddha #gatha
![[MN75 Māgaṇḍiyasutta#^nibbana-parama-sukha]]
### Summaries of the path
![[MN75 Māgaṇḍiyasutta#^upadana-nirodha]]
### Practice
> [!NOTE] In Satipaṭṭhānasutta ([MN10](https://suttacentral.net/mn10/en/sujato))
> _Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, **vineyya loke abhijjhādomanassaṁ**;_
>
> It’s when a mendicant meditates by observing an aspect of the body—keen, aware, and mindful, **rid of desire and aversion for the world**.
> [!NOTE] In Mahāsuññatasutta ([MN122](https://suttacentral.net/mn122/en/sujato))
> _cittaṁ **pakkhandati pasīdati santiṭṭhati vimuccati**._
> their mind is **eager, confident, settled, and decided**.