Children:: [[Jivita Indriya|Life]], [[Arogya|Health]]
# Mada (Intoxication) | Related to [[Pamada|Pamāda]]
> [!warning] Getting out of 3 [[Mada|Intoxications]]: **Youth**, **Health**, and **Life** — In Abhiṇhapaccavekkhitabbaṭhānasutta ([AN5.57](https://suttacentral.net/an5.57/en/sujato))
> What is the advantage for a woman or a man, a layperson or a renunciate of often reviewing this: **==‘I am liable to grow old, I am not exempt from old age’==**?
> _Kiñca, bhikkhave, atthavasaṁ paṭicca ‘**==jarādhammomhi, jaraṁ anatīto==**’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā?_
>
> There are sentient beings who, **intoxicated with the vanity of youth**, do bad things by way of body, speech, and mind.
> _Atthi, bhikkhave, sattānaṁ yobbane **==yobbanamado==**, yena madena mattā kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti._
>
> Reviewing this subject often, they entirely give up the vanity of youth, or at least reduce it.
> _Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo yobbane yobbanamado so sabbaso vā pahīyati tanu vā pana hoti._
>
> This is the advantage for a woman or a man, a layperson or a renunciate of often reviewing this: ‘I am liable to grow old, I am not exempt from old age’.
> _Idaṁ kho, bhikkhave, atthavasaṁ paṭicca ‘jarādhammomhi, jaraṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā._
>
> ---
> What is the advantage of often reviewing this: **==‘I am liable to get sick, I am not exempt from sickness’==**?
> _Kiñca, bhikkhave, atthavasaṁ paṭicca ‘**==byādhidhammomhi, byādhiṁ anatīto==**’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā?_
>
> There are sentient beings who, **drunk on the ==vanity of health==**, do bad things by way of body, speech, and mind.
> _Atthi, bhikkhave, sattānaṁ ārogye **==ārogyamado==**, yena madena mattā kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti._
>
> Reviewing this subject often, they entirely give up the vanity of health, or at least reduce it.
> _Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo ārogye ārogyamado so sabbaso vā pahīyati tanu vā pana hoti._
>
> This is the advantage of often reviewing this: ‘I am liable to get sick, I am not exempt from sickness’.
> _Idaṁ kho, bhikkhave, atthavasaṁ paṭicca ‘byādhidhammomhi, byādhiṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā._
>
> ---
> What is the advantage of often reviewing this: **==‘I am liable to die, I am not exempt from death’==**?
> _Kiñca, bhikkhave, atthavasaṁ paṭicca ‘**==maraṇadhammomhi, maraṇaṁ anatīto==**’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā?_
>
> There are sentient beings who, **drunk on the ==vanity of life==**, do bad things by way of body, speech, and mind.
> _Atthi, bhikkhave, sattānaṁ jīvite **==jīvitamado==**, yena madena mattā kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti._
>
> Reviewing this subject often, they entirely give up the vanity of life, or at least reduce it.
> _Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo jīvite jīvitamado so sabbaso vā pahīyati tanu vā pana hoti._
>
> This is the advantage of often reviewing this: ‘I am liable to die, I am not exempt from death’.
> _Idaṁ kho, bhikkhave, atthavasaṁ paṭicca ‘maraṇadhammomhi, maraṇaṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā._
^3-mada
## Suttas
- AN5.57 Abhiṇhapaccavekkhitabbaṭhānasutta ([link](https://suttacentral.net/an5.57/en/sujato))